Original

कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः ।सोऽहं प्रसाद्य प्रणतो वासुदेवं पाञ्चालानामधिपं चैव वृद्धम् ॥ १३ ॥

Segmented

कथम् हि नीचा इव दौष्कुलेया निर्धर्म-अर्थम् कर्म कुर्युः च पार्थाः सो ऽहम् प्रसाद्य प्रणतो वासुदेवम् पाञ्चालानाम् अधिपम् च एव वृद्धम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
नीचा नीच pos=a,g=m,c=1,n=p
इव इव pos=i
दौष्कुलेया दौष्कुलेय pos=a,g=m,c=1,n=p
निर्धर्म निर्धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रसाद्य प्रसादय् pos=vi
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s