Original

महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः ।सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किंचित् ॥ १२ ॥

Segmented

महद् बलम् धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुम् अक्षीयमाणः सो ऽहम् जये च एव पराजये च निःश्रेयसम् न अधिगच्छामि किंचित्

Analysis

Word Lemma Parse
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
वै वै pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
हन्तुम् हन् pos=vi
अक्षीयमाणः अक्षीयमाण pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
जये जय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
पराजये पराजय pos=n,g=m,c=7,n=s
pos=i
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s