Original

को वा कुरून्द्रोणभीष्माभिगुप्तानश्वत्थाम्ना शल्यकृपादिभिश्च ।रणे प्रसोढुं विषहेत राजन्राधेयगुप्तान्सह भूमिपालैः ॥ ११ ॥

Segmented

को वा कुरून् द्रोण-भीष्म-अभिगुप्तान् अश्वत्थाम्ना शल्य-कृप-आदिभिः च रणे प्रसोढुम् विषहेत राजन् राधेय-गुप्तान् सह भूमिपालैः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
वा वा pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
भीष्म भीष्म pos=n,comp=y
अभिगुप्तान् अभिगुप् pos=va,g=m,c=2,n=p,f=part
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
शल्य शल्य pos=n,comp=y
कृप कृप pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
प्रसोढुम् प्रसह् pos=vi
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
राधेय राधेय pos=n,comp=y
गुप्तान् गुप् pos=va,g=m,c=2,n=p,f=part
सह सह pos=i
भूमिपालैः भूमिपाल pos=n,g=m,c=3,n=p