Original

को ह्येव युष्मान्सह केशवेन सचेकितानान्पार्षतबाहुगुप्तान् ।ससात्यकीन्विषहेत प्रजेतुं लब्ध्वापि देवान्सचिवान्सहेन्द्रान् ॥ १० ॥

Segmented

को हि एव युष्मान् सह केशवेन स चेकितानान् पार्षत-बाहु-गुप्तान् स सात्यकि विषहेत प्रजेतुम् लब्ध्वा अपि देवान् सचिवान् सह इन्द्रान्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
युष्मान् त्वद् pos=n,g=,c=2,n=p
सह सह pos=i
केशवेन केशव pos=n,g=m,c=3,n=s
pos=i
चेकितानान् चेकितान pos=n,g=m,c=2,n=p
पार्षत पार्षत pos=n,comp=y
बाहु बाहु pos=n,comp=y
गुप्तान् गुप् pos=va,g=m,c=2,n=p,f=part
pos=i
सात्यकि सात्यकि pos=n,g=m,c=2,n=p
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
प्रजेतुम् प्रजि pos=vi
लब्ध्वा लभ् pos=vi
अपि अपि pos=i
देवान् देव pos=n,g=m,c=2,n=p
सचिवान् सचिव pos=n,g=m,c=2,n=p
सह सह pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p