Original

युधिष्ठिर उवाच ।समागताः पाण्डवाः सृञ्जयाश्च जनार्दनो युयुधानो विराटः ।यत्ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत्सूतपुत्र ॥ १ ॥

Segmented

युधिष्ठिर उवाच समागताः पाण्डवाः सृञ्जयाः च जनार्दनो युयुधानो विराटः यत् ते वाक्यम् धृतराष्ट्र-अनुशिष्टम् गावल्गणे ब्रूहि तत् सूत-पुत्र

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
जनार्दनो जनार्दन pos=n,g=m,c=1,n=s
युयुधानो युयुधान pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अनुशिष्टम् अनुशास् pos=va,g=n,c=1,n=s,f=part
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
सूत सूत pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s