Original

त्वमेवैतत्सर्वमतश्च भूयः समीकुर्याः प्रज्ञयाजातशत्रो ।न कामार्थं संत्यजेयुर्हि धर्मं पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ॥ ८ ॥

Segmented

त्वम् एव एतत् सर्वम् अतस् च भूयः समीकुर्याः प्रज्ञया अजात-शत्रो न काम-अर्थम् संत्यजेयुः हि धर्मम् पाण्डोः सुताः सर्व एव इन्द्र-कल्पाः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अतस् अतस् pos=i
pos=i
भूयः भूयस् pos=i
समीकुर्याः समीकृ pos=v,p=2,n=s,l=vidhilin
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
pos=i
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संत्यजेयुः संत्यज् pos=v,p=3,n=p,l=vidhilin
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p