Original

न त्वेव मन्ये पुरुषस्य राजन्ननागतं ज्ञायते यद्भविष्यम् ।त्वं चेदिमं सर्वधर्मोपपन्नः प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् ॥ ७ ॥

Segmented

न तु एव मन्ये पुरुषस्य राजन्न् अनागतम् ज्ञायते यद् भविष्यम् त्वम् चेद् इमम् सर्व-धर्म-उपपन्नः प्राप्तः क्लेशम् पाण्डव कृच्छ्र-रूपम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनागतम् अनागत pos=a,g=n,c=1,n=s
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
भविष्यम् भविष्य pos=a,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
चेद् चेद् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
कृच्छ्र कृच्छ्र pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s