Original

माद्रीसुतौ चापि रणाजिमध्ये सर्वा दिशः संपतन्तौ स्मरन्ति ।सेनां वर्षन्तौ शरवर्षैरजस्रं महारथौ समरे दुष्प्रकम्प्यौ ॥ ६ ॥

Segmented

माद्री-सुतौ च अपि रण-आजि-मध्ये सर्वा दिशः संपतन्तौ स्मरन्ति सेनाम् वर्षन्तौ शर-वर्षैः अजस्रम् महा-रथा समरे दुष्प्रकम्प्यौ

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
pos=i
अपि अपि pos=i
रण रण pos=n,comp=y
आजि आजि pos=n,comp=y
मध्ये मध्ये pos=i
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
संपतन्तौ सम्पत् pos=va,g=m,c=2,n=d,f=part
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
सेनाम् सेना pos=n,g=f,c=2,n=s
वर्षन्तौ वृष् pos=va,g=m,c=2,n=d,f=part
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अजस्रम् अजस्रम् pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
समरे समर pos=n,g=n,c=7,n=s
दुष्प्रकम्प्यौ दुष्प्रकम्प्य pos=a,g=m,c=2,n=d