Original

स्मरन्ति तुभ्यं नरदेव संगमे युद्धे च जिष्णोश्च युधां प्रणेतुः ।समुत्कृष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति ॥ ५ ॥

Segmented

स्मरन्ति तुभ्यम् नरदेव संगमे युद्धे च जिष्णोः च युधाम् प्रणेतुः समुत्कृष्टे दुन्दुभि-शङ्ख-शब्दे गदा-पाणिम् भीमसेनम् स्मरन्ति

Analysis

Word Lemma Parse
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
नरदेव नरदेव pos=n,g=m,c=8,n=s
संगमे संगम pos=n,g=m,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
pos=i
युधाम् युध् pos=n,g=m,c=6,n=p
प्रणेतुः प्रणेतृ pos=n,g=m,c=6,n=s
समुत्कृष्टे समुत्कृष् pos=va,g=m,c=7,n=s,f=part
दुन्दुभि दुन्दुभि pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
शब्दे शब्द pos=n,g=m,c=7,n=s
गदा गदा pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat