Original

न चानुजानाति भृशं च तप्यते शोचत्यन्तः स्थविरोऽजातशत्रो ।शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो गरीयान् ॥ ४ ॥

Segmented

न च अनुजानाति भृशम् च तप्यते शोचति अन्तः स्थविरो अजात-शत्रो शृणोति हि ब्राह्मणानाम् समेत्य मित्र-द्रोहः पातकेभ्यो गरीयान्

Analysis

Word Lemma Parse
pos=i
pos=i
अनुजानाति अनुज्ञा pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
pos=i
तप्यते तप् pos=v,p=3,n=s,l=lat
शोचति शुच् pos=v,p=3,n=s,l=lat
अन्तः अन्तर् pos=i
स्थविरो स्थविर pos=a,g=m,c=1,n=s
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
समेत्य समे pos=vi
मित्र मित्र pos=n,comp=y
द्रोहः द्रोह pos=n,g=m,c=1,n=s
पातकेभ्यो पातक pos=n,g=n,c=5,n=p
गरीयान् गरीयस् pos=a,g=m,c=1,n=s