Original

यद्युष्माकं वर्ततेऽसौ न धर्म्यमद्रुग्धेषु द्रुग्धवत्तन्न साधु ।मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो युष्मान्द्विषन्साधुवृत्तानसाधुः ॥ ३ ॥

Segmented

यद् युष्माकम् वर्तते ऽसौ न धर्म्यम् अद्रुग्धेषु द्रुग्ध-वत् तत् न साधु स्याद् धृतराष्ट्रः स पुत्रः युष्मान् द्विषन् साधु-वृत्तान् असाधुः

Analysis

Word Lemma Parse
यद् यत् pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
अद्रुग्धेषु अद्रुग्ध pos=a,g=m,c=7,n=p
द्रुग्ध द्रुह् pos=va,comp=y,f=part
वत् वत् pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
साधु साधु pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युष्मान् त्वद् pos=n,g=,c=2,n=p
द्विषन् द्विष् pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,comp=y
वृत्तान् वृत् pos=va,g=m,c=2,n=p,f=part
असाधुः असाधु pos=a,g=m,c=1,n=s