Original

सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे सन्त्येव पापाः पाण्डव तस्य विद्धि ।दद्याद्रिपोश्चापि हि धार्तराष्ट्रः कुतो दायाँल्लोपयेद्ब्राह्मणानाम् ॥ २ ॥

Segmented

सन्ति एव वृद्धाः साधवो धार्तराष्ट्रे सन्ति एव पापाः पाण्डव तस्य विद्धि

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
एव एव pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
साधवो साधु pos=a,g=m,c=1,n=p
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
एव एव pos=i
पापाः पाप pos=a,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot