Original

यन्माब्रवीद्धृतराष्ट्रो निशायामजातशत्रो वचनं पिता ते ।सहामात्यः सहपुत्रश्च राजन्समेत्य तां वाचमिमां निबोध ॥ १० ॥

Segmented

यत् माम् ब्रवीत् धृतराष्ट्रो निशायाम् अजात-शत्रो वचनम् पिता ते सहामात्यः सह पुत्रः च राजन् समेत्य ताम् वाचम् इमाम् निबोध

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
सह सह pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समेत्य समे pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot