Original

संजय उवाच ।यथार्हसे पाण्डव तत्तथैव कुरून्कुरुश्रेष्ठ जनं च पृच्छसि ।अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥ १ ॥

Segmented

संजय उवाच यथा अर्हसे पाण्डव तत् तथा एव कुरून् कुरुश्रेष्ठ जनम् च पृच्छसि अनामयाः तात मनस्विनः ते कुरु-श्रेष्ठान् पृच्छसि पार्थ यान् त्वम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
जनम् जन pos=n,g=m,c=2,n=s
pos=i
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
अनामयाः अनामय pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
यान् यद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s