Original

कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा ।महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र ॥ ९ ॥

Segmented

कच्चिद् राजा धृतराष्ट्रः स पुत्रः वैचित्रवीर्यः कुशली महात्मा महा-राजः बाह्लिकः प्रातिपेयः कच्चिद् विद्वान् कुशली सूत-पुत्र

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वैचित्रवीर्यः वैचित्रवीर्य pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
प्रातिपेयः प्रातिपेय pos=n,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
सूत सूत pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s