Original

पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः ।स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरप्यस्य कच्चित् ॥ ८ ॥

Segmented

पितामहो नः स्थविरो मनस्वी महा-प्राज्ञः सर्व-धर्म-उपपन्नः स कौरव्यः कुशली तात भीष्मो यथापूर्वम् वृत्तिः अपि अस्य कच्चित्

Analysis

Word Lemma Parse
पितामहो पितामह pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
स्थविरो स्थविर pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
यथापूर्वम् यथापूर्वम् pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s