Original

युधिष्ठिर उवाच ।गावल्गणे संजय स्वागतं ते प्रीतात्माहं त्वाभिवदामि सूत ।अनामयं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन् ॥ ६ ॥

Segmented

युधिष्ठिर उवाच गावल्गणे संजय स्वागतम् ते प्रीत-आत्मा अहम् त्वा अभिवदामि सूत अनामयम् प्रतिजाने ते अहम् सह अनुजैः कुशली च अस्मि विद्वन्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
संजय संजय pos=n,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अभिवदामि अभिवद् pos=v,p=1,n=s,l=lat
सूत सूत pos=n,g=m,c=8,n=s
अनामयम् अनामय pos=n,g=n,c=2,n=s
प्रतिजाने प्रतिज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सह सह pos=i
अनुजैः अनुज pos=n,g=m,c=3,n=p
कुशली कुशलिन् pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
विद्वन् विद्वस् pos=a,g=m,c=8,n=s