Original

कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सपुत्रा ।मनस्विनी यत्र च वाञ्छसि त्वमिष्टान्कामान्भारत स्वस्तिकामः ॥ ५ ॥

Segmented

कच्चित् कृष्णा द्रौपदी राज-पुत्री सत्य-व्रता वीर-पत्नी स पुत्रा मनस्विनी यत्र च वाञ्छसि त्वम् इष्टान् कामान् भारत स्वस्ति-कामः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
सत्य सत्य pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
वीर वीर pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
यत्र यत्र pos=i
pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
कामान् काम pos=n,g=m,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s