Original

अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी ।कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनंजयस्तौ च माद्रीतनूजौ ॥ ४ ॥

Segmented

अनामयम् पृच्छति त्वा आम्बिकेयः वृद्धो राजा धृतराष्ट्रो मनीषी कच्चिद् भीमः कुशली पाण्डव-अग्र्यः धनञ्जयः तौ च माद्री-तनूजौ

Analysis

Word Lemma Parse
अनामयम् अनामय pos=a,g=m,c=2,n=s
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
आम्बिकेयः आम्बिकेय pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
माद्री माद्री pos=n,comp=y
तनूजौ तनूज pos=n,g=m,c=1,n=d