Original

गावल्गणिः संजयः सूतसूनुरजातशत्रुमवदत्प्रतीतः ।दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् ॥ ३ ॥

Segmented

गावल्गणिः संजयः सूत-सूनुः अजात-शत्रुम् अवदत् प्रतीतः दिष्ट्या राजन् त्वा अरोगम् प्रपश्ये सहायवन्तम् च महा-इन्द्र-कल्पम्

Analysis

Word Lemma Parse
गावल्गणिः गावल्गणि pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अवदत् वद् pos=v,p=3,n=s,l=lan
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अरोगम् अरोग pos=a,g=m,c=2,n=s
प्रपश्ये प्रपश् pos=v,p=1,n=s,l=lat
सहायवन्तम् सहायवत् pos=a,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s