Original

न कर्मणा साधुनैकेन नूनं कर्तुं शक्यं भवतीह संजय ।सर्वात्मना परिजेतुं वयं चेन्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥ २७ ॥

Segmented

न कर्मणा साधु एकेन नूनम् कर्तुम् शक्यम् भवती इह संजय सर्व-आत्मना परिजेतुम् वयम् चेद् न शक्नुमो धृतराष्ट्रस्य पुत्रम्

Analysis

Word Lemma Parse
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
साधु साधु pos=a,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
नूनम् नूनम् pos=i
कर्तुम् कृ pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
भवती भवत् pos=a,g=f,c=1,n=s
इह इह pos=i
संजय संजय pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
परिजेतुम् परिजि pos=vi
वयम् मद् pos=n,g=,c=1,n=p
चेद् चेद् pos=i
pos=i
शक्नुमो शक् pos=v,p=1,n=p,l=lat
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s