Original

अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनश्च चक्रे ।गाण्डीवभृच्छत्रुसंघानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥ २६ ॥

Segmented

अहम् पश्चाद् अर्जुनम् अभ्यरक्षम् माद्री-पुत्रौ भीमसेनः च चक्रे गाण्डीव-भृत् शत्रु-सङ्घान् उदस्य स्वस्त्याः अगमत् कच्चिद् एनम् स्मरन्ति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
पश्चाद् पश्चात् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अभ्यरक्षम् अभिरक्ष् pos=v,p=1,n=s,l=lan
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
गाण्डीव गाण्डीव pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
उदस्य उदस् pos=vi
स्वस्त्याः स्वस्ति pos=n,g=f,c=5,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
कच्चिद् कच्चित् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat