Original

अभ्याभवो द्वैतवने य आसीद्दुर्मन्त्रिते घोषयात्रागतानाम् ।यत्र मन्दाञ्शत्रुवशं प्रयातानमोचयद्भीमसेनो जयश्च ॥ २५ ॥

Segmented

अभ्याभवो द्वैतवने य आसीद् दुर्मन्त्रिते घोष-यात्रा-गतानाम् यत्र मन्दाञ् शत्रु-वशम् प्रयातान् अमोचयद् भीमसेनो जयः च

Analysis

Word Lemma Parse
अभ्याभवो अभ्याभव pos=n,g=m,c=1,n=s
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
यद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
घोष घोष pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
यत्र यत्र pos=i
मन्दाञ् मन्द pos=a,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्रयातान् प्रया pos=va,g=m,c=2,n=p,f=part
अमोचयद् मोचय् pos=v,p=3,n=s,l=lan
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i