Original

उद्यन्नयं नकुलः प्रेषितो वै गावल्गणे संजय पश्यतस्ते ।दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति ॥ २४ ॥

Segmented

उद्यन्न् अयम् नकुलः प्रेषितो वै गावल्गणे संजय पश्यतः ते दिशम् प्रतीचीम् वशम् आनयत् मे माद्री-सुतम् कच्चिद् एनम् स्मरन्ति

Analysis

Word Lemma Parse
उद्यन्न् उदि pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
संजय संजय pos=n,g=m,c=8,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
वशम् वश pos=n,g=m,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
माद्री माद्री pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
कच्चिद् कच्चित् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat