Original

माद्रीपुत्रः सहदेवः कलिङ्गान्समागतानजयद्दन्तकूरे ।वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति ॥ २३ ॥

Segmented

माद्री-पुत्रः सहदेवः कलिङ्गान् समागतान् अजयद् दन्तकूरे वामेन अस्यन् दक्षिणेन एव यो वै महा-बलम् कच्चिद् एनम् स्मरन्ति

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
अजयद् जि pos=v,p=3,n=s,l=lan
दन्तकूरे दन्तकूर pos=n,g=m,c=7,n=s
वामेन वाम pos=a,g=m,c=3,n=s
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
कच्चिद् कच्चित् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat