Original

गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्शत्रुसंघाननीके ।नागः प्रभिन्न इव नड्वलासु चङ्क्रम्यते कच्चिदेनं स्मरन्ति ॥ २२ ॥

Segmented

गदा-पाणिः भीमसेनः तरस्वी प्रवेपयञ् शत्रु-सङ्घान् अनीके नागः प्रभिन्न इव नड्वलासु चङ्क्रम्यते कच्चिद् एनम् स्मरन्ति

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
प्रवेपयञ् प्रवेपय् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
अनीके अनीक pos=n,g=n,c=7,n=s
नागः नाग pos=n,g=m,c=1,n=s
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नड्वलासु नड्वला pos=n,g=f,c=7,n=p
चङ्क्रम्यते चङ्क्रम् pos=v,p=3,n=s,l=lat
कच्चिद् कच्चित् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat