Original

न ह्यपश्यं कंचिदहं पृथिव्यां श्रुतं समं वाधिकमर्जुनेन ।यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः संमतो हस्तवापः ॥ २१ ॥

Segmented

न हि अपश्यम् कंचिद् अहम् पृथिव्याम् श्रुतम् समम् वा अधिकम् अर्जुनेन यस्य एकषष्टिः निशिताः तीक्ष्ण-धारा सु वाससः संमतो हस्तवापः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
श्रुतम् श्रु pos=va,g=m,c=2,n=s,f=part
समम् सम pos=n,g=m,c=2,n=s
वा वा pos=i
अधिकम् अधिक pos=a,g=m,c=2,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
एकषष्टिः एकषष्टि pos=n,g=f,c=1,n=s
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धारा धारा pos=n,g=m,c=1,n=p
सु सु pos=i
वाससः वासस् pos=n,g=m,c=1,n=p
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
हस्तवापः हस्तवाप pos=n,g=m,c=1,n=s