Original

मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण ।गाण्डीवमुक्तान्स्तनयित्नुघोषानजिह्मगान्कच्चिदनुस्मरन्ति ॥ २० ॥

Segmented

मौर्वी-भुज-अग्र-प्रहितान् स्म तात दोधूयमानेन धनुर्धरेण गाण्डीव-मुक्तान् स्तनयित्नु-घोषान् अजिह्मगान् कच्चिद् अनुस्मरन्ति

Analysis

Word Lemma Parse
मौर्वी मौर्वी pos=n,comp=y
भुज भुज pos=n,comp=y
अग्र अग्र pos=n,comp=y
प्रहितान् प्रहि pos=va,g=m,c=2,n=p,f=part
स्म स्म pos=i
तात तात pos=n,g=m,c=8,n=s
दोधूयमानेन दोधूय् pos=va,g=m,c=3,n=s,f=part
धनुर्धरेण धनुर्धर pos=n,g=m,c=3,n=s
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
स्तनयित्नु स्तनयित्नु pos=n,comp=y
घोषान् घोष pos=n,g=m,c=2,n=p
अजिह्मगान् अजिह्मग pos=n,g=m,c=2,n=p
कच्चिद् कच्चित् pos=i
अनुस्मरन्ति अनुस्मृ pos=v,p=3,n=p,l=lat