Original

स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् ।प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥ २ ॥

Segmented

स तु राजानम् आसाद्य धर्म-आत्मानम् युधिष्ठिरम् प्रणिपत्य ततः पूर्वम् सूतपुत्रो ऽभ्यभाषत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
प्रणिपत्य प्रणिपत् pos=vi
ततः ततस् pos=i
पूर्वम् पूर्वम् pos=i
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan