Original

कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव ।कच्चिद्दृष्ट्वा दस्युसंघान्समेतान्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥ १९ ॥

Segmented

कच्चित् न पापम् कथयन्ति तात ते पाण्डवानाम् कुरवः सर्व एव कच्चिद् दृष्ट्वा दस्यु-सङ्घान् समेतान् स्मरन्ति पार्थस्य युधाम् प्रणेतुः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
पापम् पाप pos=n,g=n,c=2,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
तात तात pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
कच्चिद् कच्चित् pos=i
दृष्ट्वा दृश् pos=vi
दस्यु दस्यु pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
प्रणेतुः प्रणेतृ pos=n,g=m,c=6,n=s