Original

कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे ।कच्चिन्न भेदेन जिजीविषन्ति सुहृद्रूपा दुर्हृदश्चैकमित्राः ॥ १८ ॥

Segmented

कच्चिद् राजा धृतराष्ट्रः स पुत्रः बुभूषते वृत्तिम् अमात्य-वर्गे कच्चित् न भेदेन जिजीविषन्ति सुहृद्-रूपाः दुर्हृद् च एक-मित्राः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
बुभूषते बुभूष् pos=v,p=3,n=s,l=lat
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अमात्य अमात्य pos=n,comp=y
वर्गे वर्ग pos=n,g=m,c=7,n=s
कच्चित् कच्चित् pos=i
pos=i
भेदेन भेद pos=n,g=m,c=3,n=s
जिजीविषन्ति जिजीविष् pos=v,p=3,n=p,l=lat
सुहृद् सुहृद् pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
दुर्हृद् दुर्हृद् pos=n,g=m,c=1,n=p
pos=i
एक एक pos=n,comp=y
मित्राः मित्र pos=n,g=m,c=1,n=p