Original

एतज्ज्योतिरुत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा ।ते चेल्लोभं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् ॥ १७ ॥

Segmented

एतत् ज्योतिः उत्तमम् जीव-लोके शुक्लम् प्रजानाम् विहितम् विधात्रा ते चेद् लोभम् न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
शुक्लम् शुक्ल pos=a,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
विधात्रा विधातृ pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
नियच्छन्ति नियम् pos=v,p=3,n=p,l=lat
मन्दाः मन्द pos=a,g=m,c=1,n=p
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
नाशो नाश pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p