Original

कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै ।कच्चिन्न हेतोरिव वर्त्मभूत उपेक्षते तेषु स न्यूनवृत्तिम् ॥ १६ ॥

Segmented

कच्चिद् राजा धृतराष्ट्रः स पुत्रः उपेक्षते ब्राह्मण-अतिक्रमान् वै कच्चित् न हेतोः इव वर्त्म-भूतः उपेक्षते तेषु स न्यून-वृत्तिम्

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
उपेक्षते उपेक्ष् pos=v,p=3,n=s,l=lat
ब्राह्मण ब्राह्मण pos=n,comp=y
अतिक्रमान् अतिक्रम pos=n,g=m,c=2,n=p
वै वै pos=i
कच्चित् कच्चित् pos=i
pos=i
हेतोः हेतु pos=n,g=m,c=5,n=s
इव इव pos=i
वर्त्म वर्त्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
उपेक्षते उपेक्ष् pos=v,p=3,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
तद् pos=n,g=m,c=1,n=s
न्यून न्यून pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s