Original

कच्चिद्राजा ब्राह्मणानां यथावत्प्रवर्तते पूर्ववत्तात वृत्तिम् ।कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां संजय नोपहन्ति ॥ १५ ॥

Segmented

कच्चिद् राजा ब्राह्मणानाम् यथावत् प्रवर्तते पूर्ववत् तात वृत्तिम् कच्चिद् दायान् मामकान् धार्तराष्ट्रो द्विजातीनाम् संजय न उपहन्ति

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
यथावत् यथावत् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
पूर्ववत् पूर्ववत् pos=i
तात तात pos=n,g=m,c=8,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कच्चिद् कच्चित् pos=i
दायान् दाय pos=n,g=m,c=2,n=p
मामकान् मामक pos=a,g=m,c=2,n=p
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
संजय संजय pos=n,g=m,c=8,n=s
pos=i
उपहन्ति उपहन् pos=v,p=3,n=s,l=lat