Original

स्त्रियो वृद्धा भारतानां जनन्यो महानस्यो दासभार्याश्च सूत ।वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः ॥ १४ ॥

Segmented

स्त्रियो वृद्धा भारतानाम् जनन्यो महानस्यो दास-भार्याः च सूत वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिद् अपि अव्यलीकाः

Analysis

Word Lemma Parse
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
वृद्धा वृद्ध pos=a,g=f,c=1,n=p
भारतानाम् भारत pos=n,g=m,c=6,n=p
जनन्यो जननी pos=n,g=f,c=1,n=p
महानस्यो महानसी pos=n,g=f,c=1,n=p
दास दास pos=n,comp=y
भार्याः भार्या pos=n,g=f,c=1,n=p
pos=i
सूत सूत pos=n,g=m,c=8,n=s
वध्वः वधू pos=n,g=f,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
भागिनेया भागिनेय pos=n,g=m,c=1,n=p
भगिन्यो भगिनी pos=n,g=f,c=1,n=p
दौहित्रा दौहित्र pos=n,g=m,c=1,n=p
वा वा pos=i
कच्चिद् कच्चित् pos=i
अपि अपि pos=i
अव्यलीकाः अव्यलीक pos=a,g=m,c=1,n=p