Original

वैश्यापुत्रः कुशली तात कच्चिन्महाप्राज्ञो राजपुत्रो युयुत्सुः ।कर्णोऽमात्यः कुशली तात कच्चित्सुयोधनो यस्य मन्दो विधेयः ॥ १३ ॥

Segmented

वैश्यापुत्रः कुशली तात कच्चिन् महा-प्राज्ञः राज-पुत्रः युयुत्सुः कर्णो ऽमात्यः कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः

Analysis

Word Lemma Parse
वैश्यापुत्रः वैश्यापुत्र pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कच्चिन् कच्चित् pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽमात्यः अमात्य pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
विधेयः विधा pos=va,g=m,c=1,n=s,f=krtya