Original

सर्वे कुरुभ्यः स्पृहयन्ति संजय धनुर्धरा ये पृथिव्यां युवानः ।येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः ॥ १२ ॥

Segmented

सर्वे कुरुभ्यः स्पृहयन्ति संजय धनुर्धरा ये पृथिव्याम् युवानः येषाम् राष्ट्रे निवसति दर्शनीयो महा-इष्वासः शीलवान् द्रोणपुत्रः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरुभ्यः कुरु pos=n,g=m,c=4,n=p
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
संजय संजय pos=n,g=m,c=8,n=s
धनुर्धरा धनुर्धर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
युवानः युवन् pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
निवसति निवस् pos=v,p=3,n=s,l=lat
दर्शनीयो दर्शनीय pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s