Original

महाप्राज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् ।कच्चिन्मानं तात लभन्त एते धनुर्भृतः कच्चिदेतेऽप्यरोगाः ॥ ११ ॥

Segmented

महा-प्राज्ञाः सर्व-शास्त्र-अवदाताः धनुः-भृताम् मुख्यतमाः पृथिव्याम् कच्चित् मानम् तात लभन्त एते धनुः-भृतः कच्चिद् एते अपि अरोगाः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अवदाताः अवदात pos=a,g=m,c=1,n=p
धनुः धनुस् pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
मुख्यतमाः मुख्यतम pos=a,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
कच्चित् कच्चित् pos=i
मानम् मान pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
लभन्त लभ् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
धनुः धनुस् pos=n,comp=y
भृतः भृत् pos=a,g=m,c=1,n=p
कच्चिद् कच्चित् pos=i
एते एतद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अरोगाः अरोग pos=a,g=m,c=1,n=p