Original

स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवाः सत्यसंधः शलश्च ।द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥ १० ॥

Segmented

स सोमदत्तः कुशली तात कच्चिद् भूरिश्रवाः सत्यसंधः शलः च द्रोणः स पुत्रः च कृपः च विप्रो महा-इष्वासाः कच्चिद् एते अपि अरोगाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कच्चिद् कच्चित् pos=i
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
सत्यसंधः सत्यसंध pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
कच्चिद् कच्चित् pos=i
एते एतद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अरोगाः अरोग pos=a,g=m,c=1,n=p