Original

यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः ।माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे पुरा युद्धात्साधु तस्य प्रदानम् ॥ ९ ॥

Segmented

यस्य अर्जुनः पदवीम् केशवः च वृकोदरः सात्यको अजात-शत्रोः माद्री-पुत्रौ सृञ्जयाः च अपि सर्वे पुरा युद्धात् साधु तस्य प्रदानम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
केशवः केशव pos=n,g=m,c=1,n=s
pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
सात्यको सात्यक pos=n,g=m,c=1,n=s
अजात अजात pos=a,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
युद्धात् युद्ध pos=n,g=n,c=5,n=s
साधु साधु pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रदानम् प्रदान pos=n,g=n,c=1,n=s