Original

उत्थानवीर्यः सुखमेधमानो दुर्योधनः सुकृतं मन्यते तत् ।तेषां भागं यच्च मन्येत बालः शक्यं हर्तुं जीवतां पाण्डवानाम् ॥ ८ ॥

Segmented

उत्थान-वीर्यः सुखम् एधमानो दुर्योधनः सुकृतम् मन्यते तत् तेषाम् भागम् यत् च मन्येत बालः शक्यम् हर्तुम् जीवताम् पाण्डवानाम्

Analysis

Word Lemma Parse
उत्थान उत्थान pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
एधमानो एध् pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
भागम् भाग pos=n,g=m,c=2,n=s
यत् यत् pos=i
pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
बालः बाल pos=a,g=m,c=1,n=s
शक्यम् शक्य pos=a,g=m,c=2,n=s
हर्तुम् हृ pos=vi
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p