Original

अन्यत्र पापाद्विषमान्मन्दबुद्धेर्दुर्योधनात्क्षुद्रतराच्च कर्णात् ।तेषां हीमे हीनसुखप्रियाणां महात्मनां संजनयन्ति तेजः ॥ ७ ॥

Segmented

अन्यत्र पापाद् विषमात् मन्द-बुद्धि दुर्योधनात् क्षुद्रतरात् च कर्णात् तेषाम् हि इमे हीन-सुख-प्रियानाम् महात्मनाम् संजनयन्ति तेजः

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
पापाद् पाप pos=a,g=m,c=5,n=s
विषमात् विषम pos=a,g=m,c=5,n=s
मन्द मन्द pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=5,n=s
दुर्योधनात् दुर्योधन pos=n,g=m,c=5,n=s
क्षुद्रतरात् क्षुद्रतर pos=a,g=m,c=5,n=s
pos=i
कर्णात् कर्ण pos=n,g=m,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
हि हि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
हीन हा pos=va,comp=y,f=part
सुख सुख pos=n,comp=y
प्रियानाम् प्रिय pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
तेजः तेजस् pos=n,g=n,c=2,n=s