Original

त्यजन्ति मित्रेषु धनानि काले न संवासाज्जीर्यति मैत्रमेषाम् ।यथार्हमानार्थकरा हि पार्थास्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे ॥ ६ ॥

Segmented

त्यजन्ति मित्रेषु धनानि काले न संवासात् जीर्यति मैत्रम् एषाम् यथा अर्हत्-अर्थ-कराः हि पार्थास् तेषाम् द्वेष्टा न अस्ति आजमीढस्य पक्षे

Analysis

Word Lemma Parse
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
मित्रेषु मित्र pos=n,g=m,c=7,n=p
धनानि धन pos=n,g=n,c=2,n=p
काले काल pos=n,g=m,c=7,n=s
pos=i
संवासात् संवास pos=n,g=m,c=5,n=s
जीर्यति जृ pos=v,p=3,n=s,l=lat
मैत्रम् मैत्र pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
यथा यथा pos=i
अर्हत् अर्ह् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
हि हि pos=i
पार्थास् पार्थ pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
आजमीढस्य आजमीढ pos=n,g=m,c=6,n=s
पक्षे पक्ष pos=n,g=m,c=7,n=s