Original

घर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् ।धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥ ५ ॥

Segmented

घर्मम् शीतम् क्षुध्-पिपासे तथा एव निद्राम् तन्द्रीम् क्रोध-हर्षौ प्रमादम् धृत्या च एव प्रज्ञया च अभिभूय धर्म-अर्थ-योगान् प्रयतन्ति पार्थाः

Analysis

Word Lemma Parse
घर्मम् घर्म pos=n,g=m,c=2,n=s
शीतम् शीत pos=n,g=n,c=2,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=2,n=d
तथा तथा pos=i
एव एव pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
तन्द्रीम् तन्द्रा pos=n,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=2,n=d
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
pos=i
अभिभूय अभिभू pos=vi
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
योगान् योग pos=n,g=m,c=2,n=p
प्रयतन्ति प्रयत् pos=v,p=3,n=p,l=lat
पार्थाः पार्थ pos=n,g=m,c=1,n=p