Original

दोषं ह्येषां नाधिगच्छे परीक्षन्नित्यं कंचिद्येन गर्हेय पार्थान् ।धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिया नानुरुध्यन्ति कामान् ॥ ४ ॥

Segmented

धर्म-अर्थाभ्याम् कर्म कुर्वन्ति नित्यम् सुख-प्रियाः न अनुरुध्यन्ति कामान्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थाभ्याम् अर्थ pos=n,g=m,c=3,n=d
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
सुख सुख pos=n,comp=y
प्रियाः प्रिय pos=n,g=m,c=1,n=p
pos=i
अनुरुध्यन्ति अनुरुध् pos=v,p=3,n=p,l=lat
कामान् काम pos=n,g=m,c=2,n=p