Original

यद्यत्तत्र प्राप्तकालं परेभ्यस्त्वं मन्येथा भारतानां हितं च ।तत्तद्भाषेथाः संजय राजमध्ये न मूर्छयेद्यन्न भवेच्च युद्धम् ॥ ३९ ॥

Segmented

यद् यत् तत्र प्राप्त-कालम् परेभ्यस् त्वम् मन्येथा भारतानाम् हितम् च तत् तद् भाषेथाः संजय राज-मध्ये न मूर्छयेद् यत् न भवेत् च युद्धम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
परेभ्यस् पर pos=n,g=m,c=4,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्येथा मन् pos=v,p=2,n=s,l=vidhilin
भारतानाम् भारत pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
भाषेथाः भाष् pos=v,p=2,n=s,l=vidhilin
संजय संजय pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
मध्ये मध्ये pos=i
pos=i
मूर्छयेद् मूर्छय् pos=v,p=3,n=s,l=vidhilin
यत् यत् pos=i
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s