Original

समानीय पाण्डवान्सृञ्जयांश्च जनार्दनं युयुधानं विराटम् ।अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च ॥ ३८ ॥

Segmented

समानीय पाण्डवान् सृञ्जयान् च जनार्दनम् युयुधानम् विराटम् अनामयम् मद्-वचनेन पृच्छेः सर्वान् तथा द्रौपदेयान् च पञ्च

Analysis

Word Lemma Parse
समानीय समानी pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s
मद् मद् pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p