Original

न तस्य किंचिद्वचनं न कुर्यात्कुन्तीपुत्रो वासुदेवस्य सूत ।प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः ॥ ३७ ॥

Segmented

न तस्य किंचिद् वचनम् न कुर्यात् कुन्ती-पुत्रः वासुदेवस्य सूत प्रियः च एषाम् आत्म-समः च कृष्णो विद्वान् च एषाम् कर्मणि नित्य-युक्तः

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
नित्य नित्य pos=a,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part