Original

जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम् ।अनामयं मद्वचनेन पृच्छेर्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ॥ ३६ ॥

Segmented

जनार्दनम् च अपि समेत्य तात महामात्रम् वीर्यवताम् उदारम् अनामयम् मद्-वचनेन पृच्छेः धृतराष्ट्रः पाण्डवैः शान्तिम् ईप्सुः

Analysis

Word Lemma Parse
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
समेत्य समे pos=vi
तात तात pos=n,g=m,c=8,n=s
महामात्रम् महामात्र pos=n,g=m,c=2,n=s
वीर्यवताम् वीर्यवत् pos=a,g=m,c=6,n=p
उदारम् उदार pos=a,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s
मद् मद् pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s