Original

स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूं परेत्य ।अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम् ॥ ३५ ॥

Segmented

स गच्छ शीघ्रम् प्रहितो रथेन पाञ्चाल-राजस्य चमूम् परेत्य अजात-शत्रुम् कुशलम् स्म पृच्छेः पुनः पुनः प्रीति-युक्तम् वदेः त्वम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
परेत्य परे pos=vi
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=a,g=m,c=2,n=s
स्म स्म pos=i
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रीति प्रीति pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वदेः वद् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s